A 88-15 Caraṇavyūha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 88/15
Title: Caraṇavyūha
Dimensions: 23.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 4/699
Remarks:
Reel No. A 88-15
Inventory No.: 14777
Title Caraṇavyūha
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 9.5 x 23.7 cm
Folios 4
Lines per Folio 9
Foliation figures in the right-hand margin of the verso
Scribe Padmanābhakeśari Śarmā
Donor Nīlakaṇṭhabhaṭṭa–padmanābhakesarī
Place of Deposit NAK
Accession No. 4/699
Manuscript Features
at exp.5 iadaṃ pustakaṃ nīlakaṇṭhabhaṭtasya || || tataḥ padmanābhakesarī śarmaṇaḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
athātaścarna (!) vyūhaṃ vyākhyāsyāmas tatra niruktaṃ cāturvidhaṃ carotu (!) vedā (!) vijñātāni bhavaṃti || ṛgvedo yajurvedaḥ sāmavedotharvavedaśceti || tatra ṛgvedasyāṣṭasthānāni bhavaṃti ||
carccāśrāvakaś carvakaḥ śravaṇīyāraḥ kramapāraḥ kramacaṭaḥ kramajaṭaḥ kramaḍaṃḍaśceti || catuṣpāraṇam eteṣāṃ śākhāḥ paṃcavidhā bhavaṃti ||
śākalā vāṣkalā āśvalāyanā śākhāyanā māṇḍūkāyanāśceti || (fol. 1r1–5)
End
ya idaṃ caraṇavyūhaṃ śrāddhakāle paṭhedvijaḥ
akṣayaṃ labhate śrāddhaṃ pitṛṃścaivopatiṣṭhati ||
ya idaṃ caraṇavyūhaṃ paṭhetsu paṃktipāvanaḥ ||
tārayet prabhṛtīn putrān puruṣaḥ saptasaptati ||
ya idaṃ caraṇavyūhaṃ paṭhet sarvasu parvasu ||
vidhūt pāpmāṃ hate svargo brahmabhūyāya gachasi (!) ||
yaḥ pumān pṛthivīṃ dadyāt sarvaḍānna samanvitāḥ ||
tatpuṇyaṃ phalamāpnoti mucyate brahmahatyayā ||
aśvamedhasahasrāṇi vājapeya śatāni ca ||
tat puṇyaṃ phalamāpnoti mucyate brahmahatyayā || 4 || || (fol. 4r6:4v4)
Colophon
iti carṇavyūhaḥ saṃmāptaḥ || ||
iti dhṛti śivāśyāmā catvāro vedapaṃktitaḥ ||
dātavyā yajñakāleṣu īśānādi vyavasthitāḥ ||
lakṣaṃ tu caturo vedā lakṣabhārata eva ca ||
lakṣaṃ vyākaraṇaṃ proktaṃ caturlakṣaṃ tu jyotiṣaṃ || ||
idaṃ pustakaṃ nīlakaṃṭha bhaṭṭasya || ||
tataḥ padmanābhakeśariśarmaṇaḥ (fol. 4v4–7)
Microfilm Details
Reel No. A 88/15
Date of Filming Not given
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by SD,MS
Date 18-3-2004
Bibliography