A 88-15 Caraṇavyūha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/15
Title: Caraṇavyūha
Dimensions: 23.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 4/699
Remarks:


Reel No. A 88-15

Inventory No.: 14777

Title Caraṇavyūha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 9.5 x 23.7 cm

Folios 4

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Scribe Padmanābhakeśari Śarmā

Donor Nīlakaṇṭhabhaṭṭa–padmanābhakesarī

Place of Deposit NAK

Accession No. 4/699

Manuscript Features

at exp.5 iadaṃ pustakaṃ nīlakaṇṭhabhaṭtasya || || tataḥ padmanābhakesarī śarmaṇaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athātaścarna (!) vyūhaṃ vyākhyāsyāmas tatra niruktaṃ cāturvidhaṃ carotu (!) vedā (!) vijñātāni bhavaṃti || ṛgvedo yajurvedaḥ sāmavedotharvavedaśceti || tatra ṛgvedasyāṣṭasthānāni bhavaṃti ||

carccāśrāvakaś carvakaḥ śravaṇīyāraḥ kramapāraḥ kramacaṭaḥ kramajaṭaḥ kramaḍaṃḍaśceti || catuṣpāraṇam eteṣāṃ śākhāḥ paṃcavidhā bhavaṃti ||

śākalā vāṣkalā āśvalāyanā śākhāyanā māṇḍūkāyanāśceti || (fol. 1r1–5)

End

ya idaṃ caraṇavyūhaṃ śrāddhakāle paṭhedvijaḥ

akṣayaṃ labhate śrāddhaṃ pitṛṃścaivopatiṣṭhati ||

ya idaṃ caraṇavyūhaṃ paṭhetsu paṃktipāvanaḥ ||

tārayet prabhṛtīn putrān puruṣaḥ saptasaptati ||

ya idaṃ caraṇavyūhaṃ paṭhet sarvasu parvasu ||

vidhūt pāpmāṃ hate svargo brahmabhūyāya gachasi (!) ||

yaḥ pumān pṛthivīṃ dadyāt sarvaḍānna samanvitāḥ ||

tatpuṇyaṃ phalamāpnoti mucyate brahmahatyayā ||

aśvamedhasahasrāṇi vājapeya śatāni ca ||

tat puṇyaṃ phalamāpnoti mucyate brahmahatyayā || 4 || || (fol. 4r6:4v4)

Colophon

iti carṇavyūhaḥ saṃmāptaḥ || ||

iti dhṛti śivāśyāmā catvāro vedapaṃktitaḥ ||

dātavyā yajñakāleṣu īśānādi vyavasthitāḥ ||

lakṣaṃ tu caturo vedā lakṣabhārata eva ca ||

lakṣaṃ vyākaraṇaṃ proktaṃ caturlakṣaṃ tu jyotiṣaṃ || ||

idaṃ pustakaṃ nīlakaṃṭha bhaṭṭasya || ||

tataḥ padmanābhakeśariśarmaṇaḥ (fol. 4v4–7)

Microfilm Details

Reel No. A 88/15

Date of Filming Not given

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by SD,MS

Date 18-3-2004

Bibliography